
घालीन लोटांगण, वंदीन चरण,डोळ्यांनी पाहीन रूप तुझें ॥प्रेमे आलिंगिन, आनंदे पूजिन,भावें ओंवाळिन नामा ॥ १ ॥त्वमेव माता च पिता त्वमेव,त्वमेव बंधुश्च सखा त्वमेव |त्वमेव विद्या द्रविणं त्वमेव,त्वमेव सर्वं मम देव देव ॥ २ ॥कायेन वाचा मनसैन्द्रियैर्वा,बुद्ध्याऽऽत्मना वा प्रकृतिस्वभावत् |करोमि यद्यत् सकलं परस्मै,नारायणायेति समर्पयामि ॥ ३ ॥अच्युतं केशवं रामनारायणं,कृष्णदामोदरं वासुदेवं हरीम् |श्रीधरं माधवं गोपिकावल्लभं,जानकीनायकं रामचन्द्रं भजे ॥ ४ ॥॥ हरे राम हरे राम राम राम हरे हरे |॥ हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हर ॥ ५ ॥...